अनुप्रयोग परिदृश्य 1 .
उपकरण, वाहन, यन्त्र, सेतु, रेल पारगमन, आदि।
उत्पाद विवरण 1 .
सूक्ष्म-फेन-पॉलियुरेथेन-बफर-खण्डानां एषा श्रृङ्खला उन्नत-माइक्रो-फॉम-प्रौद्योगिक्याः उपयोगेन निर्मितं भवति, यत्र मुख्या सामग्री उच्च-प्रदर्शन-पॉलीयुरेथेन अस्ति तेषु लघुभारयुक्ताः, उच्चलोचनाः, धारणप्रतिरोधः च इत्यादीनां उत्तमगुणानां दर्शनं भवति । एते बफर-खण्डाः स्पन्दन-निवारणाय, कुशन-करणाय, विविध-औद्योगिक-क्षेत्रेषु कोलाहल-निवृत्त्यर्थं च उपयुक्ताः सन्ति, अनुकूलन-सेवाः च उपलभ्यन्ते
उत्पाद कार्य .
अस्य उत्पादस्य उत्तमं आघातशोषणं स्पन्दननिवृत्तिक्षमता च अस्ति, प्रभावीरूपेण प्रभावं ऊर्जां शोषयति तथा च यांत्रिकसाधनस्य कम्पनं कोलाहलं च न्यूनीकरोति। अस्य लघुसंरचना उच्चलोचना च दीर्घकालीनप्रयोगाय स्थायित्वं सुनिश्चितं करोति, यदा तु तस्य तैलप्रतिरोधः, जलविपाकप्रतिरोधः, उत्तममौसमप्रतिरोधः च जटिलपर्यावरणस्थितीनां कृते उपयुक्तं करोति
प्रदर्शन सूचकांक 1 .
घनत्व श्रेणी: 400-800 किग्रा/m3
तन्यता शक्ति: 1.0-4.5 mpa
विरामसमये लम्बनम् : २००%-४००%
परिचालन तापमान: -40°C से 80°C तक
तेल प्रतिरोधः उत्तमम् .
जलविपाक एवं मौसम प्रतिरोध: स्थिर प्रदर्शन, आउटडोर एवं कठोर वातावरण के लिए उपयुक्त
अनुप्रयोग क्षेत्र .
सूक्ष्मकोशिकीय पॉलीयुरेथेन कुशनिंग ब्लॉक के व्यापक रूप से उपयोग करता है, ऑटोमोटिव क्यूशनिंग सिस्टम, यांत्रिक उपकरण स्पन्दन पृथकीकरण, तथा सेतु स्पन्दन नियंत्रण उपकरणों में, उपकरण स्थिरता एवं सेवा जीवन में प्रभावी रूप से सुधारित करते हैं।